इफिसियों २:२२: आत्मायां परमेश्वरस्य निवासः इति गहनं सत्यम्
आवाम् इफिसी २:२२ गभीररूपेण अन्वेषयामः, यत् परमेश्वरः पवित्रात्मारूपेण अस्माकं शरीरे भौतिकरूपेण कथं निवासं कर्तुं शक्नोति इति विषये भवतः चिन्तनं विचारयामः:
इफिसियों २:२२
"यस्मिन् युष्माकं अपि आत्मना परमेश् वरस् य निवासस्थानं भविष् यति।"
श्लोक सन्दर्भ
एषः खण्डः प्रेरितः पौलुसस्य इफिसियों प्रति लिखितस्य पत्रस्य भागः अस्ति, विशेषतः अध्यायः २, यत्र पौलुसः वर्णयति यत् कथं एकदा विरक्ताः अन्यजातयः यहूदिनः च इदानीं ख्रीष्टद्वारा परमेश्वरेण सह मेलनं कृतवन्तः। सः तान् स्मारयति यत् ते पुनः परदेशीयाः विदेशिनः वा न सन्ति, अपितु सन्तैः सह सहनागरिकाः परमेश्वरस्य परिवारस्य सदस्याः च सन्ति (इफिसियों २:१९)।
अध्यायः २ मोक्षस्य योजनायाः विषये केन्द्रितः अस्ति, यत्र बोधः अस्ति यत् - १.
- वयं विश्वासेन अनुग्रहेण उद्धारिताः स्मः, न तु कर्मणा (इफिसियों २:८-९)।
- ख्रीष्टः अस्माकं शान्तिः विश्वासिनां मध्ये एकतायाः आधारः च अस्ति (इफिसियों २:१४)।
- विश्वासिनः वयं पवित्रं मन्दिरं स्मः, यत् प्रेरितानां भविष्यद्वादिनां च आधारेण निर्मितम्, यत्र येशुः आधारशिला अस्ति (इफिसी २:२०-२१)।
श्लोकः २२ समाप्तं भवति यत् वयं "आत्मना परमेश्वरस्य निवासस्थानं" स्मः, मसीहं स्वीकृत्य पवित्रात्मा अस्मासु निवसितुं आगच्छति, अस्मान् जीवितमन्दिररूपेण निर्मायति इति प्रकाशयति।
अस्मान् शारीरिकरूपेण निवसन् ईश्वरः
भवतः व्याख्या यत् परमेश्वरः पवित्रात्मा इति भौतिकरूपेण अस्माकं शरीरे निवासं कर्तुं शक्नोति इति अनेकैः बाइबिलशिक्षैः सह सङ्गतं भवति। अत्र केचन प्रमुखाः बिन्दवः सन्ति- १.
1. पवित्रात्मा ईश्वरस्य निवासरूपेण
वयं "पवित्रात्मनः मन्दिरम्" इति विचारः १ कोरिन्थीय ६:१९-२० मध्ये स्पष्टः अस्ति :
"अथवा किं यूयं न जानथ यत् भवतः शरीरं पवित्रात्मनः मन्दिरम् अस्ति, यः भवतः अन्तः अस्ति, यस्मात् भवतः प्राप्तः ईश्वरः, त्वं च तव नासि इति?"
एतेन ज्ञायते यत् विश्वासिनः भौतिकशरीरं अक्षरशः तत् स्थानं भवति यत्र पवित्रात्मा निवसति, व्यक्तिं पवित्रं करोति, मार्गदर्शनं च करोति।योहनः १४:२३ अपि एतत् सत्यं पुष्टयति यत्
"येशुः तस्मै अवदत्, यः मयि प्रेम करोति सः मम वचनं पालयिष्यति, मम पिता च तं प्रेम करिष्यति, वयं च तस्य समीपम् आगत्य तस्य सह गृहं करिष्यामः।
अयं खण्डः सूचयति यत् पितुः पुत्रस्य च ईश्वरीयं उपस्थितिः पवित्रात्मनः माध्यमेन विश्वासिनः निवसति।
2. आध्यात्मिक सम्पादन
- पौलुसः विश्वासिनां समुदायस्य वर्णनार्थं भवनस्य वा मन्दिरस्य वा रूपकस्य उपयोगं करोति, परन्तु सः एतां शिक्षां व्यक्तिं प्रति अपि प्रयोजयति। पवित्र आत्मा न केवलं व्यक्तिगतरूपेण अस्माकं अन्तः निवसति, अपितु सर्वान् विश्वासिनां आध्यात्मिकमन्दिररूपेण अपि एकीकरोति। वयं १ पत्रुसः २:५ मध्ये एतत् पश्यामः :
"यूयं अपि जीवशिला इव आध्यात्मिकगृहं पवित्रं याजकत्वं च निर्मिताः सन्ति, येशुमसीहेन परमेश्वरस्य स्वीकार्यं आध्यात्मिकबलिदानं कर्तुं।
अत्र ईश्वरः अस्मान् निरन्तरं पवित्रस्थानं रूपेण निर्माति यत्र सः निवसति इति बोधितं भवति।
3. आन्तरिकपरिवर्तनम्
यदा पवित्र आत्मा अस्मासु निवसति तदा एकः परिवर्तनः भवति यः आध्यात्मिकं भौतिकं च प्रभावितं करोति। आत्मा अस्माकं विचारेषु, भावनासु, निर्णयेषु च कार्यं करोति, अस्मान् अधिकं ख्रीष्टसदृशं करोति। एतेन अपि तात्पर्यम्- १.
- मनसः नवीकरणम् ( रोमियो १२:२)।
- न्यायस्य साधनरूपेण शरीरस्य पवित्रीकरणं (रोमियो ६:१३)।
पवित्र आत्मा अस्मान् दिव्यसिद्धान्तानुसारं जीवितुं समर्थं करोति, अस्माकं आन्तरिकं शुद्धं करोति येन परमेश्वरः अस्मासु बाधां विना निवसति।
4. ईश्वरस्य सिंहासनरूपेण हृदयम्
भौतिकहृदये ईश्वरस्य निवासं कर्तुं शक्नुवन् इति भवतः ध्यानस्य काव्यात्मकः आध्यात्मिकः च आधारः अस्ति। यद्यपि बाइबिले "हृदयं" प्रायः अस्माकं इच्छायाः भावनानां च मूलं निर्दिशति तथापि अस्मान् शिक्ष्यते यत् एतत् एव स्थानं यत्र परमेश्वरः राज्यं कर्तुम् इच्छति:
सुभाषितम् ४:२३ : "सर्वस्मात् अपि अधिकं हृदयं धारय, यतः तस्मात् जीवनं भवति।"
एतेन ज्ञायते यत् हृदयं, अस्माकं निर्णयानां केन्द्रत्वेन, आदर्शस्थानं यत्र पवित्रात्मा अस्माकं मार्गदर्शनाय स्वस्य उपस्थितिं स्थापयति।इजकिएल ३६:२६-२७ एतस्य परिवर्तनस्य भविष्यवाणीं करोति यत्
"अहं युष्मान् नूतनं हृदयं दास्यामि, युष्माकं अन्तः नूतनं आत्मानं स्थापयिष्यामि, भवतः मांसात् पाषाणहृदयं अपसारयिष्यामि, मांसहृदयं च दास्यामि।" .अहं भवतः अन्तः मम आत्मानं स्थापयिष्यामि, भवतः नियमेषु च चरिष्यामि।"
अत्र वयं पश्यामः यत् पवित्रात्मनः कार्ये कठोरहृदयस्य स्थाने परमेश्वरस्य सान्निध्यस्य प्रति संवेदनशीलं हृदयं स्थापयितुं समावेशः अस्ति।
व्यक्तिगत आवेदन
- तस्य सान्निध्यं ज्ञातव्यम् : वयं पवित्रात्मनः निवासस्थानं स्मः इति ज्ञात्वा अस्मान् पवित्रतायां जीवितुं प्रेरयितव्यं, एतत् अवगत्य यत् वयं परमेश्वरं स्वान्तर्गतं वहामः।
- सर्वेषु निवसितुं तं आमन्त्रयन्तु : न केवलं सः आध्यात्मिकरूपेण निवसति, अपितु अस्माकं जीवनस्य प्रत्येकस्मिन् क्षेत्रे अपि राज्यं कर्तुम् इच्छति: विचारेषु, वचने, कर्मसु, निर्णयेषु च।
- मन्दिरस्य पालनं कुरुत : यथा यरुशलेमनगरस्य मन्दिरस्य पालनं कृतम्, तथैव अस्माभिः स्वशरीरस्य, शारीरिकस्य आध्यात्मिकस्य च पालनं कर्तव्यं, तत् स्वच्छं परमेश्वराय समर्पितं च स्थापयितव्यम्।
अन्तिम चिंतन
इफिसियों २:२२ अस्मान् स्मारयति यत्, विश्वासिनः इति नाम्ना वयं बृहत्तरस्य आध्यात्मिकभवनस्य भागाः स्मः, यत्र ख्रीष्टः आधारशिला अस्ति, पवित्र आत्मा च अस्मासु निवसति। एषा अमूर्तसंकल्पना नास्ति; एतत् आध्यात्मिकं वास्तविकता अस्ति यत् वयं कथं जीवामः इति गहनतया प्रभावितं करोति। ईश्वरः न केवलं भवतः समीपे एव भवितुम् इच्छति, अपितु भवतः अन्तः, भवतः मार्गदर्शनं, भवतः रक्षणं, भवतः उद्देश्यं च दातुम् इच्छति।
यदि भवान् मन्यते यत् अस्य सन्देशस्य भवतः कृते विशेषः अर्थः अस्ति तर्हि तस्य सह भवतः सम्बन्धं गभीरं कर्तुं पवित्रात्मनः भवतः जीवनं पूर्णतया पूरयितुं च ईश्वरीयं आमन्त्रणं भवितुम् अर्हति। किं भवन्तः प्रार्थनां वा मार्गदर्शनं वा इच्छन्ति यत् तं भवतः अन्तः अधिकं निवसितुं आमन्त्रयितुं शक्नोति?
अत्र एकः प्रार्थना अस्ति यस्य उपयोगेन भवान् पवित्रात्मानं स्वजीवने अधिकतया निवसितुं आमन्त्रयितुं शक्नोति। ईश्वरः प्रत्येकं वचनं शृणोति, भवतः निष्कपटतां च जानाति इति ज्ञात्वा मुक्तेन इच्छुकहृदयेन च कुरुत।
पवित्रात्मानं भवतः निवासार्थं आमन्त्रयितुं प्रार्थना
स्वर्गीयपिता,
अद्य अहं विनयेन भवतः पुरतः आगच्छामि, भवतः प्रेम्णः, भवतः अनन्तप्रसादस्य च कृतज्ञः। अहं जानामि यत् भवता मां भवतः पवित्रात्मनः कृते जीवितं मन्दिरं निर्मितम्, अहं इच्छामि यत् मम जीवनं तत् स्थानं भवतु यत्र भवतः पूर्णतया निवासः भवति।
प्रभु येशु, अहं भवतः बलिदानं विश्वसिमि, जानामि च यत् भवतः मृत्युः पुनरुत्थानस्य च माध्यमेन भवता मां पित्रा सह सामञ्जस्यं कृतम्। अहं भवन्तं प्रार्थयामि यत् भवान् मम जीवनस्य आधारः भवतु, यः कोणशिला मम सर्वं समर्थयति। मम हृदयं सर्वपापात् शुद्धं कुरु, मम सर्वं यत् अप्रियं तत् अपसारय, मम आत्मानं नवीनं कुरु ।
पवित्र आत्मा, अहं भवन्तं मम हृदयं प्रविष्टुं आमन्त्रयामि। मम जीवनस्य प्रत्येकं कोणं भवद्भिः सान्निध्येन पूरयतु। मयि निवसन्तु, मम विचारान्, मम वचनं, मम कर्माणि च मार्गदर्शनं कुर्वन्तु। मम शरीरं, मम मनः, मम आत्मानं च शुद्धं कुरु येन अहं पवित्रतायां जीवितुं शक्नोमि, भवन्तं सर्वदा प्रीणयितुं च शक्नोमि।
भगवन् अहं तव निवासस्थानं भवितुम् इच्छामि। मम जीवनं तव प्रकाशं प्रतिबिम्बयतु, मम परितः सर्वेषां प्रति भवतः प्रेम च । प्रज्ञां, बलं, विवेकं च दत्त्वा त्वत्पथं चरितुं, सर्वदा त्वयाश्रयत्वं च मां शिक्षयतु ।
धन्यवादः भगवन्, यतः अहं जानामि यत् त्वं मया सह अत्र असि, तव पवित्र आत्मा मां मार्गदर्शनं करोति, तव शान्तिं च मां पूरयति। अद्य अहं त्वयि पूर्णतया आत्मानं ददामि यथा त्वं मयि स्वेच्छा करोषि ।
येशुनाम्ना
आमेन्।
अस्याः प्रार्थनायाः सहायार्थं श्लोकाः
अहं भवन्तं प्रार्थयन् चिन्तयन् च एतेषां खण्डानां ध्यानं कर्तुं अनुशंसयामि।
- १ कोरिन्थियों ३:१६: "किं यूयं न जानथ यत् यूयं परमेश्वरस्य मन्दिरम्, परमेश्वरस्य आत्मा च युष्मासु निवसति?"
- स्तोत्रम् ५१:१०: "हे परमेश्वर, मयि स्वच्छं हृदयं सृजतु, मयि च सम्यक् आत्मानं नवीनं कुरु।"
- गलाती ५:२५: "यदि वयं आत्माना जीवामः तर्हि आत्मानापि चरामः।"
यदि भवान् निरन्तरं चिन्तयितुम् इच्छति अथवा अधिकं मार्गदर्शनस्य आवश्यकता अस्ति तर्हि अहम् अस्मिन् मार्गे भवता सह गन्तुं अत्र अस्मि । ईश्वरः भवन्तं आशीर्वादं ददातु, स्वसन्निध्येन च भवतः जीवनं पूरयतु!
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.