Saturday, January 18, 2025

कृमिनाशकप्रोटोकॉलः मानवपशुचिकित्सायां परजीवीविरोधीरणनीतयः व्यापकसमीक्षा

 

कृमिनाशकप्रोटोकॉलः मानवपशुचिकित्सायां परजीवीविरोधीरणनीतयः व्यापकसमीक्षा

 

कृमिनाशकप्रोटोकॉलः मानवपशुचिकित्सायां परजीवीविरोधीरणनीतयः व्यापकसमीक्षा

कृमिनाशक प्रोटोकॉल




मूर्त

परजीवीसंक्रमणं विश्वव्यापीरूपेण महत्त्वपूर्णा जनस्वास्थ्यचिन्ता अस्ति, विशेषतः न्यून-मध्यम-आय-देशेषु । कृमिनाशकप्रोटोकॉलः अथवा परजीवीविरोधी रणनीतयः हेल्मिन्थ-प्रोटोजोआ-जनितसंक्रमणानां प्रबन्धनार्थं अत्यावश्यकाः सन्ति, येन तीव्ररोगः, केषुचित् सन्दर्भेषु मृत्युः च भवितुम् अर्हति अस्मिन् पत्रे मानव-पशुचिकित्सायां कृमिनाशक-प्रोटोकॉलस्य विस्तृतं अवलोकनं प्रदत्तम् अस्ति, यत्र क्रिया-तन्त्राणि, औषध-गतिविज्ञानं, सामान्यतया प्रयुक्तानि औषधानि, प्रतिरोधेन सह सम्बद्धानि आव्हानानि च सन्ति परजीवीविरोधीचिकित्सायां प्रमाणाधारितप्रथाः अवगन्तुं इच्छन्तः चिकित्साछात्राणां स्वास्थ्यव्यवसायिनां च कृते एतत् अनुरूपं भवति ।


1. परिचयः

परजीवीसंक्रमणं वैश्विकस्वास्थ्यविषयः एव अस्ति, यत्र अनुमानतः १.५ अर्बजनाः केवलं मृत्तिकासंक्रमितैः हेल्मिन्थैः प्रभाविताः सन्ति (विश्वस्वास्थ्यसङ्गठनम् [WHO], २०२०) एते संक्रमणाः दरिद्रसमुदायेषु असमानुपातिकरूपेण प्रभावं कुर्वन्ति यत्र स्वच्छतायाः स्वच्छताप्रथाः च उप-अनुकूलाः सन्ति । कृमिनाशकप्रोटोकॉलाः एथेल्मिन्टिक-प्रोटोजोआल्-एजेण्ट्-इत्यस्य व्यवस्थित-उपयोगेन एतेषां संक्रमणानां भारं न्यूनीकर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । अयं दस्तावेजः एतेषां प्रोटोकॉलानाम् अन्वेषणं करोति, वर्तमानसिफारिशेषु, औषधप्रभावशीलता, उदयमानप्रतिरोधप्रतिमानयोः, विविधजनसंख्यानां कृते अनुरूपहस्तक्षेपस्य महत्त्वं च केन्द्रीकृत्य


2. परजीवी संक्रमणानां वर्गीकरणम्

परजीवीसंक्रमणानां व्यापकरूपेण परजीवीप्रकारस्य आधारेण वर्गीकरणं भवति : १.

  1. हेल्मिन्थ : १.
    • नेमाटोड्स् (उदा., Ascaris lumbricoides, हुककीटाः) २.
    • सेस्टोडेस् (उदा., Taenia solium, Diphyllobothrium latum) २.
    • Trematodes (उदा., Schistosoma spp.) 1.1.
  2. आद्यजीव : १.
    • आन्तरिक आद्यजीव (उदाहरणार्थं, Entamoeba histolytica, Giardia lamblia) २.
    • रक्तजनित आद्यजीवाः (उदाहरणार्थं, प्लाज्मोडियम spp., Trypanosoma cruzi)

उचित औषधशास्त्रीयहस्तक्षेपाणां चयनार्थं वर्गीकरणस्य अवगमनं अत्यावश्यकम् अस्ति ।


3. सामान्यकृमिनाशककारकाणां क्रियातन्त्रम्

कृमिनाशकप्रोटोकॉलमध्ये औषधानां अनेकाः वर्गाः प्रयुक्ताः भवन्ति । तेषां क्रियातन्त्राणि सन्ति- १.

  1. बेन्जिमिडाजोल (उदा., अल्बेण्डाजोल, मेबेन्डाजोल) : १.

    • β-ट्यूबुलिन् इत्यनेन सह बन्धनं कृत्वा सूक्ष्मनलीबहुलकीकरणं निरुध्यते, येन हेल्मिन्थेषु ग्लूकोजस्य अवशोषणं बाधितं भवति (Lacey, 1990) ।
  2. इवरमेक्टिन् : १.

    • नेमाटोड्स् मध्ये ग्लूटामेट्-गेटेड् क्लोराइड् चैनल्स् इत्यनेन सह सम्बद्धः भवति, येन पक्षाघातः मृत्युः च भवति (Campbell, 2012) ।
  3. प्राजिक्वान्टेल : १.

    • ट्रेमेटोड्स् तथा सेस्टोड्स् इत्येतयोः मध्ये कैल्शियम आयनपारगम्यता वर्धयति, येन मांसपेशीनां संकुचनं लकवा च भवति (Andrews et al., 1983) ।
  4. नाइट्रोइमिडाजोल (उदा. मेट्रोनिडाजोल, टिनिडाजोल) : १.

    • प्रतिक्रियाशीलचयापचयद्रव्याणां उत्पादनद्वारा आद्यजीवेषु डीएनएक्षतिं प्रेरयन्तु ।
  5. पिरन्टेल् पमोअते : १.

    • न्यूरोमस्कुलर अवरोधककारकरूपेण कार्यं करोति, येन नेमाटोड्स् मध्ये पक्षाघातः भवति ।

4. मनुष्येषु कृमिनाशकप्रोटोकॉलाः

४.१. जन औषध प्रशासन (MDA) ९.

WHO मृदा-सञ्चारित-हेल्मिन्थ्-शिस्टोसोमियासिस्-इत्यस्य प्रसारं न्यूनीकर्तुं स्थानिकक्षेत्रेषु एमडीए-कार्यक्रमस्य अनुशंसा करोति । सामान्यपद्धतिषु अन्तर्भवन्ति : १.

  • मृत्तिकासञ्चारितस्य हेल्मिन्थस्य कृते अल्बेण्डाजोल् (४०० मिग्रा एकमात्रा) अथवा मेबेण्डाजोल् (५०० मिग्रा एकमात्रा) ।
  • सिस्टोसोमियासिसस्य कृते प्राजिक्वान्टेल् (४० मिग्रा/किलोग्राम एकमात्रा) ।

४.२. लक्षित चिकित्सा

लक्षणयुक्तानां व्यक्तिनां विशिष्टसमूहानां वा कृते लक्षितं कृमिनाशकं प्रयुक्तं भवति, यथा-

  • गर्भिणी : प्रथमत्रिमासे अल्बेण्डाजोल्-उपचारः टेराटोजेनिसिटी-चिन्तायाः कारणात् परिहृतः भवति ।
  • प्रतिरक्षाक्षयरोगिणः : आद्यजीवसंक्रमणस्य चिकित्सायां अतिरिक्तसावधानी आवश्यकी भवति, यतः पुनः सक्रियीकरणं वा गम्भीररोगः वा सम्भवति (CDC, 2022)।

5. पशुचिकित्सायां कृमिनाशकप्रोटोकॉलाः

पशवः प्रायः जूनोटिक परजीविनां जलाशयाः भवन्ति, अतः पशुचिकित्साव्यवहारे दृढकृमिनाशकप्रोटोकॉलस्य आवश्यकता भवति । मुख्यविचाराः अत्र सन्ति- १.

  • व्यापक-वर्णक्रम-कारकाः (उदा. जठरान्त्र-परजीविनां कृते फेन्बेण्डाजोल्) ।
  • प्रतिरोधस्य निरीक्षणार्थं नियमितरूपेण मलपरीक्षाः।
  • जाति, वजनं, संक्रमणप्रकारस्य च आधारेण अनुकूलितमात्राविधिः ।

6. उदयमानाः आव्हानाः

६.१. औषधप्रतिरोधकता

विशेषतः पशुचिकित्सायां कृमिनाशकस्य प्रतिरोधः वर्धमानः चिन्ता अस्ति । प्रतिरोधतन्त्रेषु अन्तर्भवन्ति : १.

  • औषध-बन्धनस्थलेषु परिवर्तनं (उदाहरणार्थं, बेन्जिमिडाजोलप्रतिरोधे β-ट्यूबुलिन् उत्परिवर्तनम्) ।
  • पी-ग्लाइकोप्रोटीनद्वारा औषधस्य प्रवाहः वर्धितः (Kotze et al., 2014)।

६.२. पर्यावरणीय तथा व्यवहार कारक

स्वच्छतायाः दुर्बलता, स्वच्छपानजलस्य अभावः, अनुचितकृमिनाशकप्रथाः च पुनः संक्रमणचक्रस्य योगदानं ददति ।

६.३. दुष्प्रभावाः

कृमिनाशकस्य सामान्यदुष्प्रभावाः उदरवेदना, उदरेण, चक्करः च सन्ति । न्यूरोसिस्टिसर्कोसिस् इत्यस्मिन् प्राजिक्वान्टेल् इत्यनेन सह दुर्लभाः परन्तु तीव्राः प्रतिक्रियाः, यथा मस्तिष्कविकृतिः, भवितुम् अर्हन्ति ।


7. भविष्ये संशोधनार्थं अनुशंसाः

  1. नवीन कीलकरोगविज्ञानस्य विकासः : प्रतिरोधस्य निवारणाय नूतनानां औषधवर्गाणां विषये शोधः।
  2. टीकाः : परजीवीरोगाणां प्रतिरक्षाविज्ञानहस्तक्षेपस्य अन्वेषणम्।
  3. एकः स्वास्थ्यदृष्टिकोणः : मानवस्य, पशुस्य, पर्यावरणस्य च स्वास्थ्यं सम्बोधयन्तः एकीकृतरणनीतयः।

8. उपसंहारः

परजीवीसंक्रमणानां नियन्त्रणार्थं जनस्वास्थ्यप्रयासानां आधारशिला अस्ति कृमिनाशकप्रोटोकॉलः । यद्यपि प्रभावी भवति तथापि प्रतिरोधः पुनः संक्रमणं च इत्यादीनां चुनौतीनां कृते सततं शोधं नवीनरणनीतयः च आवश्यकाः सन्ति । एतेषां प्रोटोकॉलानाम् औषधविज्ञानस्य आधारं व्यावहारिकप्रयोगं च अवगत्य चिकित्साशास्त्रस्य छात्राः स्वास्थ्यव्यावसायिकाश्च परजीवीरोगाणां वैश्विकभारं न्यूनीकर्तुं योगदानं दातुं शक्नुवन्ति।


सन्दर्भाः

  1. एण्ड्रयूज, पी., थॉमस, एच., & Pohlke, आर.(1983). प्राजिक्वान्टेल् । परजीवी विज्ञान अनुसंधान, 68 (2), 145-159.
  2. कैम्पबेल, डब्ल्यूसी (2012). इवरमेक्टिन् : सरलतायाः विषये चिन्तनम् (नोबेल् व्याख्यानम्)। Angewandte Chemie अंतर्राष्ट्रीय संस्करण, 54 (11), 3273-3284.
  3. Kotze, एसी, हंट, पीडब्ल्यू, & Skuce, पी जे (2014). अश्वपरजीविषु कृमिनाशकप्रतिरोधः । परजीवी विज्ञान के लिए अंतर्राष्ट्रीय जर्नल, 44 (7), 407-414.
  4. लेसी, ई. (1990). बेन्जिमिडाजोलस्य औषधप्रतिरोधस्य क्रियाविधौ तन्त्रे च कोशिकासंरचनात्मकप्रोटीनट्यूबुलिन् इत्यस्य भूमिका । परजीवी विज्ञान के लिए अंतर्राष्ट्रीय जर्नल, 20 (7), 789-802.
  5. विश्व स्वास्थ्य संगठन। (२०२०)। मृदा-सञ्चारिताः हेल्मिन्थ-संक्रमणाः । https://www.who.int इत्यस्मात् प्राप्तम्

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.

---------------------------------------------------------------------------------------------------------------- ----------------------------------------------------------------------------------------------------------------- ------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------------